YouVersion လိုဂို
ရှာရန် အိုင်ကွန်

mathiḥ 1

1
1ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
2ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
3tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
4tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
5tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
6tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
7tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|
8tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
9tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
10tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
11bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
12tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
14asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
15tasya suta iliyāsar tasya suto mattan|
16tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā  pavitreṇātmanā garbhavatī babhūva|
19tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
20sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
22itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
25kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|

လက်ရှိရွေးချယ်ထားမှု

mathiḥ 1: SANIA

အရောင်မှတ်ချက်

မျှဝေရန်

ကူးယူ

None

မိမိစက်ကိရိယာအားလုံးတွင် မိမိအရောင်ချယ်သောအရာများကို သိမ်းဆည်းထားလိုပါသလား။ စာရင်းသွင်းပါ (သို့) အကောင့်ဝင်လိုက်ပါ

YouVersion သည် မိမိအတွေ့အကြုံကို စိတ်ကြိုက်ပြင်ဆင်ရန် ကွတ်ကီးများကို အသုံးပြုသည်။ ကျွန်ုပ်တို့၏ဝဘ်ဆိုဒ်ကိုအသုံးပြုခြင်းဖြင့် ကျွန်ုပ်တို့၏ ကိုယ်ရေးကိုယ်တာမူဝါဒတွင်ဖော်ပြထားသည့်အတိုင်း ကျွန်ုပ်တို့၏ cookies အသုံးပြုမှုကို လက်ခံပါသည်။